सुबन्तावली अनुल्बण

Roma

पुमान्एकद्विबहु
प्रथमाअनुल्बणः अनुल्बणौ अनुल्बणाः
सम्बोधनम्अनुल्बण अनुल्बणौ अनुल्बणाः
द्वितीयाअनुल्बणम् अनुल्बणौ अनुल्बणान्
तृतीयाअनुल्बणेन अनुल्बणाभ्याम् अनुल्बणैः अनुल्बणेभिः
चतुर्थीअनुल्बणाय अनुल्बणाभ्याम् अनुल्बणेभ्यः
पञ्चमीअनुल्बणात् अनुल्बणाभ्याम् अनुल्बणेभ्यः
षष्ठीअनुल्बणस्य अनुल्बणयोः अनुल्बणानाम्
सप्तमीअनुल्बणे अनुल्बणयोः अनुल्बणेषु

समास अनुल्बण

अव्यय ॰अनुल्बणम् ॰अनुल्बणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria