Declension table of ?anukramaṇī

Deva

FeminineSingularDualPlural
Nominativeanukramaṇī anukramaṇyau anukramaṇyaḥ
Vocativeanukramaṇi anukramaṇyau anukramaṇyaḥ
Accusativeanukramaṇīm anukramaṇyau anukramaṇīḥ
Instrumentalanukramaṇyā anukramaṇībhyām anukramaṇībhiḥ
Dativeanukramaṇyai anukramaṇībhyām anukramaṇībhyaḥ
Ablativeanukramaṇyāḥ anukramaṇībhyām anukramaṇībhyaḥ
Genitiveanukramaṇyāḥ anukramaṇyoḥ anukramaṇīnām
Locativeanukramaṇyām anukramaṇyoḥ anukramaṇīṣu

Compound anukramaṇi - anukramaṇī -

Adverb -anukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria