Declension table of ?anukampitātmanā

Deva

FeminineSingularDualPlural
Nominativeanukampitātmanā anukampitātmane anukampitātmanāḥ
Vocativeanukampitātmane anukampitātmane anukampitātmanāḥ
Accusativeanukampitātmanām anukampitātmane anukampitātmanāḥ
Instrumentalanukampitātmanayā anukampitātmanābhyām anukampitātmanābhiḥ
Dativeanukampitātmanāyai anukampitātmanābhyām anukampitātmanābhyaḥ
Ablativeanukampitātmanāyāḥ anukampitātmanābhyām anukampitātmanābhyaḥ
Genitiveanukampitātmanāyāḥ anukampitātmanayoḥ anukampitātmanānām
Locativeanukampitātmanāyām anukampitātmanayoḥ anukampitātmanāsu

Adverb -anukampitātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria