सुबन्तावली ?अनुकम्पितात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअनुकम्पितात्मा अनुकम्पितात्मानौ अनुकम्पितात्मानः
सम्बोधनम्अनुकम्पितात्मन् अनुकम्पितात्मानौ अनुकम्पितात्मानः
द्वितीयाअनुकम्पितात्मानम् अनुकम्पितात्मानौ अनुकम्पितात्मनः
तृतीयाअनुकम्पितात्मना अनुकम्पितात्मभ्याम् अनुकम्पितात्मभिः
चतुर्थीअनुकम्पितात्मने अनुकम्पितात्मभ्याम् अनुकम्पितात्मभ्यः
पञ्चमीअनुकम्पितात्मनः अनुकम्पितात्मभ्याम् अनुकम्पितात्मभ्यः
षष्ठीअनुकम्पितात्मनः अनुकम्पितात्मनोः अनुकम्पितात्मनाम्
सप्तमीअनुकम्पितात्मनि अनुकम्पितात्मनोः अनुकम्पितात्मसु

समास अनुकम्पितात्म

अव्यय ॰अनुकम्पितात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria