सुबन्तावली ?अनुकम्पायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअनुकम्पायिनी अनुकम्पायिन्यौ अनुकम्पायिन्यः
सम्बोधनम्अनुकम्पायिनि अनुकम्पायिन्यौ अनुकम्पायिन्यः
द्वितीयाअनुकम्पायिनीम् अनुकम्पायिन्यौ अनुकम्पायिनीः
तृतीयाअनुकम्पायिन्या अनुकम्पायिनीभ्याम् अनुकम्पायिनीभिः
चतुर्थीअनुकम्पायिन्यै अनुकम्पायिनीभ्याम् अनुकम्पायिनीभ्यः
पञ्चमीअनुकम्पायिन्याः अनुकम्पायिनीभ्याम् अनुकम्पायिनीभ्यः
षष्ठीअनुकम्पायिन्याः अनुकम्पायिन्योः अनुकम्पायिनीनाम्
सप्तमीअनुकम्पायिन्याम् अनुकम्पायिन्योः अनुकम्पायिनीषु

समास अनुकम्पायिनि अनुकम्पायिनी

अव्यय ॰अनुकम्पायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria