Declension table of ?anukāma

Deva

MasculineSingularDualPlural
Nominativeanukāmaḥ anukāmau anukāmāḥ
Vocativeanukāma anukāmau anukāmāḥ
Accusativeanukāmam anukāmau anukāmān
Instrumentalanukāmena anukāmābhyām anukāmaiḥ anukāmebhiḥ
Dativeanukāmāya anukāmābhyām anukāmebhyaḥ
Ablativeanukāmāt anukāmābhyām anukāmebhyaḥ
Genitiveanukāmasya anukāmayoḥ anukāmānām
Locativeanukāme anukāmayoḥ anukāmeṣu

Compound anukāma -

Adverb -anukāmam -anukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria