Declension table of ?anukāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeanukāṅkṣiṇī anukāṅkṣiṇyau anukāṅkṣiṇyaḥ
Vocativeanukāṅkṣiṇi anukāṅkṣiṇyau anukāṅkṣiṇyaḥ
Accusativeanukāṅkṣiṇīm anukāṅkṣiṇyau anukāṅkṣiṇīḥ
Instrumentalanukāṅkṣiṇyā anukāṅkṣiṇībhyām anukāṅkṣiṇībhiḥ
Dativeanukāṅkṣiṇyai anukāṅkṣiṇībhyām anukāṅkṣiṇībhyaḥ
Ablativeanukāṅkṣiṇyāḥ anukāṅkṣiṇībhyām anukāṅkṣiṇībhyaḥ
Genitiveanukāṅkṣiṇyāḥ anukāṅkṣiṇyoḥ anukāṅkṣiṇīnām
Locativeanukāṅkṣiṇyām anukāṅkṣiṇyoḥ anukāṅkṣiṇīṣu

Compound anukāṅkṣiṇi - anukāṅkṣiṇī -

Adverb -anukāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria