सुबन्तावली ?अनुज्ञाक्षेप

Roma

पुमान्एकद्विबहु
प्रथमाअनुज्ञाक्षेपः अनुज्ञाक्षेपौ अनुज्ञाक्षेपाः
सम्बोधनम्अनुज्ञाक्षेप अनुज्ञाक्षेपौ अनुज्ञाक्षेपाः
द्वितीयाअनुज्ञाक्षेपम् अनुज्ञाक्षेपौ अनुज्ञाक्षेपान्
तृतीयाअनुज्ञाक्षेपेण अनुज्ञाक्षेपाभ्याम् अनुज्ञाक्षेपैः अनुज्ञाक्षेपेभिः
चतुर्थीअनुज्ञाक्षेपाय अनुज्ञाक्षेपाभ्याम् अनुज्ञाक्षेपेभ्यः
पञ्चमीअनुज्ञाक्षेपात् अनुज्ञाक्षेपाभ्याम् अनुज्ञाक्षेपेभ्यः
षष्ठीअनुज्ञाक्षेपस्य अनुज्ञाक्षेपयोः अनुज्ञाक्षेपाणाम्
सप्तमीअनुज्ञाक्षेपे अनुज्ञाक्षेपयोः अनुज्ञाक्षेपेषु

समास अनुज्ञाक्षेप

अव्यय ॰अनुज्ञाक्षेपम् ॰अनुज्ञाक्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria