सुबन्तावली ?अनुज्झता

Roma

स्त्रीएकद्विबहु
प्रथमाअनुज्झता अनुज्झते अनुज्झताः
सम्बोधनम्अनुज्झते अनुज्झते अनुज्झताः
द्वितीयाअनुज्झताम् अनुज्झते अनुज्झताः
तृतीयाअनुज्झतया अनुज्झताभ्याम् अनुज्झताभिः
चतुर्थीअनुज्झतायै अनुज्झताभ्याम् अनुज्झताभ्यः
पञ्चमीअनुज्झतायाः अनुज्झताभ्याम् अनुज्झताभ्यः
षष्ठीअनुज्झतायाः अनुज्झतयोः अनुज्झतानाम्
सप्तमीअनुज्झतायाम् अनुज्झतयोः अनुज्झतासु

अव्यय ॰अनुज्झतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria