Declension table of ?anujanyantī

Deva

FeminineSingularDualPlural
Nominativeanujanyantī anujanyantyau anujanyantyaḥ
Vocativeanujanyanti anujanyantyau anujanyantyaḥ
Accusativeanujanyantīm anujanyantyau anujanyantīḥ
Instrumentalanujanyantyā anujanyantībhyām anujanyantībhiḥ
Dativeanujanyantyai anujanyantībhyām anujanyantībhyaḥ
Ablativeanujanyantyāḥ anujanyantībhyām anujanyantībhyaḥ
Genitiveanujanyantyāḥ anujanyantyoḥ anujanyantīnām
Locativeanujanyantyām anujanyantyoḥ anujanyantīṣu

Compound anujanyanti - anujanyantī -

Adverb -anujanyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria