Declension table of ?anujanyamāna

Deva

MasculineSingularDualPlural
Nominativeanujanyamānaḥ anujanyamānau anujanyamānāḥ
Vocativeanujanyamāna anujanyamānau anujanyamānāḥ
Accusativeanujanyamānam anujanyamānau anujanyamānān
Instrumentalanujanyamānena anujanyamānābhyām anujanyamānaiḥ anujanyamānebhiḥ
Dativeanujanyamānāya anujanyamānābhyām anujanyamānebhyaḥ
Ablativeanujanyamānāt anujanyamānābhyām anujanyamānebhyaḥ
Genitiveanujanyamānasya anujanyamānayoḥ anujanyamānānām
Locativeanujanyamāne anujanyamānayoḥ anujanyamāneṣu

Compound anujanyamāna -

Adverb -anujanyamānam -anujanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria