Declension table of ?anujantavatī

Deva

FeminineSingularDualPlural
Nominativeanujantavatī anujantavatyau anujantavatyaḥ
Vocativeanujantavati anujantavatyau anujantavatyaḥ
Accusativeanujantavatīm anujantavatyau anujantavatīḥ
Instrumentalanujantavatyā anujantavatībhyām anujantavatībhiḥ
Dativeanujantavatyai anujantavatībhyām anujantavatībhyaḥ
Ablativeanujantavatyāḥ anujantavatībhyām anujantavatībhyaḥ
Genitiveanujantavatyāḥ anujantavatyoḥ anujantavatīnām
Locativeanujantavatyām anujantavatyoḥ anujantavatīṣu

Compound anujantavati - anujantavatī -

Adverb -anujantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria