Declension table of ?anujantavat

Deva

NeuterSingularDualPlural
Nominativeanujantavat anujantavantī anujantavatī anujantavanti
Vocativeanujantavat anujantavantī anujantavatī anujantavanti
Accusativeanujantavat anujantavantī anujantavatī anujantavanti
Instrumentalanujantavatā anujantavadbhyām anujantavadbhiḥ
Dativeanujantavate anujantavadbhyām anujantavadbhyaḥ
Ablativeanujantavataḥ anujantavadbhyām anujantavadbhyaḥ
Genitiveanujantavataḥ anujantavatoḥ anujantavatām
Locativeanujantavati anujantavatoḥ anujantavatsu

Adverb -anujantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria