Declension table of ?anujantavat

Deva

MasculineSingularDualPlural
Nominativeanujantavān anujantavantau anujantavantaḥ
Vocativeanujantavan anujantavantau anujantavantaḥ
Accusativeanujantavantam anujantavantau anujantavataḥ
Instrumentalanujantavatā anujantavadbhyām anujantavadbhiḥ
Dativeanujantavate anujantavadbhyām anujantavadbhyaḥ
Ablativeanujantavataḥ anujantavadbhyām anujantavadbhyaḥ
Genitiveanujantavataḥ anujantavatoḥ anujantavatām
Locativeanujantavati anujantavatoḥ anujantavatsu

Compound anujantavat -

Adverb -anujantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria