Declension table of ?anujaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanujaniṣyamāṇā anujaniṣyamāṇe anujaniṣyamāṇāḥ
Vocativeanujaniṣyamāṇe anujaniṣyamāṇe anujaniṣyamāṇāḥ
Accusativeanujaniṣyamāṇām anujaniṣyamāṇe anujaniṣyamāṇāḥ
Instrumentalanujaniṣyamāṇayā anujaniṣyamāṇābhyām anujaniṣyamāṇābhiḥ
Dativeanujaniṣyamāṇāyai anujaniṣyamāṇābhyām anujaniṣyamāṇābhyaḥ
Ablativeanujaniṣyamāṇāyāḥ anujaniṣyamāṇābhyām anujaniṣyamāṇābhyaḥ
Genitiveanujaniṣyamāṇāyāḥ anujaniṣyamāṇayoḥ anujaniṣyamāṇānām
Locativeanujaniṣyamāṇāyām anujaniṣyamāṇayoḥ anujaniṣyamāṇāsu

Adverb -anujaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria