Declension table of ?anujaniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanujaniṣyamāṇam anujaniṣyamāṇe anujaniṣyamāṇāni
Vocativeanujaniṣyamāṇa anujaniṣyamāṇe anujaniṣyamāṇāni
Accusativeanujaniṣyamāṇam anujaniṣyamāṇe anujaniṣyamāṇāni
Instrumentalanujaniṣyamāṇena anujaniṣyamāṇābhyām anujaniṣyamāṇaiḥ
Dativeanujaniṣyamāṇāya anujaniṣyamāṇābhyām anujaniṣyamāṇebhyaḥ
Ablativeanujaniṣyamāṇāt anujaniṣyamāṇābhyām anujaniṣyamāṇebhyaḥ
Genitiveanujaniṣyamāṇasya anujaniṣyamāṇayoḥ anujaniṣyamāṇānām
Locativeanujaniṣyamāṇe anujaniṣyamāṇayoḥ anujaniṣyamāṇeṣu

Compound anujaniṣyamāṇa -

Adverb -anujaniṣyamāṇam -anujaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria