Declension table of ?anujaniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanujaniṣyamāṇaḥ anujaniṣyamāṇau anujaniṣyamāṇāḥ
Vocativeanujaniṣyamāṇa anujaniṣyamāṇau anujaniṣyamāṇāḥ
Accusativeanujaniṣyamāṇam anujaniṣyamāṇau anujaniṣyamāṇān
Instrumentalanujaniṣyamāṇena anujaniṣyamāṇābhyām anujaniṣyamāṇaiḥ anujaniṣyamāṇebhiḥ
Dativeanujaniṣyamāṇāya anujaniṣyamāṇābhyām anujaniṣyamāṇebhyaḥ
Ablativeanujaniṣyamāṇāt anujaniṣyamāṇābhyām anujaniṣyamāṇebhyaḥ
Genitiveanujaniṣyamāṇasya anujaniṣyamāṇayoḥ anujaniṣyamāṇānām
Locativeanujaniṣyamāṇe anujaniṣyamāṇayoḥ anujaniṣyamāṇeṣu

Compound anujaniṣyamāṇa -

Adverb -anujaniṣyamāṇam -anujaniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria