सुबन्तावली ?अनुग्रहसर्ग

Roma

पुमान्एकद्विबहु
प्रथमाअनुग्रहसर्गः अनुग्रहसर्गौ अनुग्रहसर्गाः
सम्बोधनम्अनुग्रहसर्ग अनुग्रहसर्गौ अनुग्रहसर्गाः
द्वितीयाअनुग्रहसर्गम् अनुग्रहसर्गौ अनुग्रहसर्गान्
तृतीयाअनुग्रहसर्गेण अनुग्रहसर्गाभ्याम् अनुग्रहसर्गैः अनुग्रहसर्गेभिः
चतुर्थीअनुग्रहसर्गाय अनुग्रहसर्गाभ्याम् अनुग्रहसर्गेभ्यः
पञ्चमीअनुग्रहसर्गात् अनुग्रहसर्गाभ्याम् अनुग्रहसर्गेभ्यः
षष्ठीअनुग्रहसर्गस्य अनुग्रहसर्गयोः अनुग्रहसर्गाणाम्
सप्तमीअनुग्रहसर्गे अनुग्रहसर्गयोः अनुग्रहसर्गेषु

समास अनुग्रहसर्ग

अव्यय ॰अनुग्रहसर्गम् ॰अनुग्रहसर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria