सुबन्तावली ?अनुग्रहकातरा

Roma

स्त्रीएकद्विबहु
प्रथमाअनुग्रहकातरा अनुग्रहकातरे अनुग्रहकातराः
सम्बोधनम्अनुग्रहकातरे अनुग्रहकातरे अनुग्रहकातराः
द्वितीयाअनुग्रहकातराम् अनुग्रहकातरे अनुग्रहकातराः
तृतीयाअनुग्रहकातरया अनुग्रहकातराभ्याम् अनुग्रहकातराभिः
चतुर्थीअनुग्रहकातरायै अनुग्रहकातराभ्याम् अनुग्रहकातराभ्यः
पञ्चमीअनुग्रहकातरायाः अनुग्रहकातराभ्याम् अनुग्रहकातराभ्यः
षष्ठीअनुग्रहकातरायाः अनुग्रहकातरयोः अनुग्रहकातराणाम्
सप्तमीअनुग्रहकातरायाम् अनुग्रहकातरयोः अनुग्रहकातरासु

अव्यय ॰अनुग्रहकातरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria