Declension table of ?anugrahakātara

Deva

MasculineSingularDualPlural
Nominativeanugrahakātaraḥ anugrahakātarau anugrahakātarāḥ
Vocativeanugrahakātara anugrahakātarau anugrahakātarāḥ
Accusativeanugrahakātaram anugrahakātarau anugrahakātarān
Instrumentalanugrahakātareṇa anugrahakātarābhyām anugrahakātaraiḥ anugrahakātarebhiḥ
Dativeanugrahakātarāya anugrahakātarābhyām anugrahakātarebhyaḥ
Ablativeanugrahakātarāt anugrahakātarābhyām anugrahakātarebhyaḥ
Genitiveanugrahakātarasya anugrahakātarayoḥ anugrahakātarāṇām
Locativeanugrahakātare anugrahakātarayoḥ anugrahakātareṣu

Compound anugrahakātara -

Adverb -anugrahakātaram -anugrahakātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria