Declension table of anugatajñāna

Deva

NeuterSingularDualPlural
Nominativeanugatajñānam anugatajñāne anugatajñānāni
Vocativeanugatajñāna anugatajñāne anugatajñānāni
Accusativeanugatajñānam anugatajñāne anugatajñānāni
Instrumentalanugatajñānena anugatajñānābhyām anugatajñānaiḥ
Dativeanugatajñānāya anugatajñānābhyām anugatajñānebhyaḥ
Ablativeanugatajñānāt anugatajñānābhyām anugatajñānebhyaḥ
Genitiveanugatajñānasya anugatajñānayoḥ anugatajñānānām
Locativeanugatajñāne anugatajñānayoḥ anugatajñāneṣu

Compound anugatajñāna -

Adverb -anugatajñānam -anugatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria