Declension table of ?anugatā

Deva

FeminineSingularDualPlural
Nominativeanugatā anugate anugatāḥ
Vocativeanugate anugate anugatāḥ
Accusativeanugatām anugate anugatāḥ
Instrumentalanugatayā anugatābhyām anugatābhiḥ
Dativeanugatāyai anugatābhyām anugatābhyaḥ
Ablativeanugatāyāḥ anugatābhyām anugatābhyaḥ
Genitiveanugatāyāḥ anugatayoḥ anugatānām
Locativeanugatāyām anugatayoḥ anugatāsu

Adverb -anugatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria