Declension table of ?anugantavatī

Deva

FeminineSingularDualPlural
Nominativeanugantavatī anugantavatyau anugantavatyaḥ
Vocativeanugantavati anugantavatyau anugantavatyaḥ
Accusativeanugantavatīm anugantavatyau anugantavatīḥ
Instrumentalanugantavatyā anugantavatībhyām anugantavatībhiḥ
Dativeanugantavatyai anugantavatībhyām anugantavatībhyaḥ
Ablativeanugantavatyāḥ anugantavatībhyām anugantavatībhyaḥ
Genitiveanugantavatyāḥ anugantavatyoḥ anugantavatīnām
Locativeanugantavatyām anugantavatyoḥ anugantavatīṣu

Compound anugantavati - anugantavatī -

Adverb -anugantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria