Declension table of ?anugantavat

Deva

MasculineSingularDualPlural
Nominativeanugantavān anugantavantau anugantavantaḥ
Vocativeanugantavan anugantavantau anugantavantaḥ
Accusativeanugantavantam anugantavantau anugantavataḥ
Instrumentalanugantavatā anugantavadbhyām anugantavadbhiḥ
Dativeanugantavate anugantavadbhyām anugantavadbhyaḥ
Ablativeanugantavataḥ anugantavadbhyām anugantavadbhyaḥ
Genitiveanugantavataḥ anugantavatoḥ anugantavatām
Locativeanugantavati anugantavatoḥ anugantavatsu

Compound anugantavat -

Adverb -anugantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria