Declension table of ?anugantā

Deva

FeminineSingularDualPlural
Nominativeanugantā anugante anugantāḥ
Vocativeanugante anugante anugantāḥ
Accusativeanugantām anugante anugantāḥ
Instrumentalanugantayā anugantābhyām anugantābhiḥ
Dativeanugantāyai anugantābhyām anugantābhyaḥ
Ablativeanugantāyāḥ anugantābhyām anugantābhyaḥ
Genitiveanugantāyāḥ anugantayoḥ anugantānām
Locativeanugantāyām anugantayoḥ anugantāsu

Adverb -anugantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria