Declension table of ?anugamyamāna

Deva

NeuterSingularDualPlural
Nominativeanugamyamānam anugamyamāne anugamyamānāni
Vocativeanugamyamāna anugamyamāne anugamyamānāni
Accusativeanugamyamānam anugamyamāne anugamyamānāni
Instrumentalanugamyamānena anugamyamānābhyām anugamyamānaiḥ
Dativeanugamyamānāya anugamyamānābhyām anugamyamānebhyaḥ
Ablativeanugamyamānāt anugamyamānābhyām anugamyamānebhyaḥ
Genitiveanugamyamānasya anugamyamānayoḥ anugamyamānānām
Locativeanugamyamāne anugamyamānayoḥ anugamyamāneṣu

Compound anugamyamāna -

Adverb -anugamyamānam -anugamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria