Declension table of ?anugamyamāna

Deva

MasculineSingularDualPlural
Nominativeanugamyamānaḥ anugamyamānau anugamyamānāḥ
Vocativeanugamyamāna anugamyamānau anugamyamānāḥ
Accusativeanugamyamānam anugamyamānau anugamyamānān
Instrumentalanugamyamānena anugamyamānābhyām anugamyamānaiḥ anugamyamānebhiḥ
Dativeanugamyamānāya anugamyamānābhyām anugamyamānebhyaḥ
Ablativeanugamyamānāt anugamyamānābhyām anugamyamānebhyaḥ
Genitiveanugamyamānasya anugamyamānayoḥ anugamyamānānām
Locativeanugamyamāne anugamyamānayoḥ anugamyamāneṣu

Compound anugamyamāna -

Adverb -anugamyamānam -anugamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria