Declension table of ?anugamiṣyat

Deva

NeuterSingularDualPlural
Nominativeanugamiṣyat anugamiṣyantī anugamiṣyatī anugamiṣyanti
Vocativeanugamiṣyat anugamiṣyantī anugamiṣyatī anugamiṣyanti
Accusativeanugamiṣyat anugamiṣyantī anugamiṣyatī anugamiṣyanti
Instrumentalanugamiṣyatā anugamiṣyadbhyām anugamiṣyadbhiḥ
Dativeanugamiṣyate anugamiṣyadbhyām anugamiṣyadbhyaḥ
Ablativeanugamiṣyataḥ anugamiṣyadbhyām anugamiṣyadbhyaḥ
Genitiveanugamiṣyataḥ anugamiṣyatoḥ anugamiṣyatām
Locativeanugamiṣyati anugamiṣyatoḥ anugamiṣyatsu

Adverb -anugamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria