सुबन्तावली ?अनुगमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुगमिष्यन्ती अनुगमिष्यन्त्यौ अनुगमिष्यन्त्यः
सम्बोधनम्अनुगमिष्यन्ति अनुगमिष्यन्त्यौ अनुगमिष्यन्त्यः
द्वितीयाअनुगमिष्यन्तीम् अनुगमिष्यन्त्यौ अनुगमिष्यन्तीः
तृतीयाअनुगमिष्यन्त्या अनुगमिष्यन्तीभ्याम् अनुगमिष्यन्तीभिः
चतुर्थीअनुगमिष्यन्त्यै अनुगमिष्यन्तीभ्याम् अनुगमिष्यन्तीभ्यः
पञ्चमीअनुगमिष्यन्त्याः अनुगमिष्यन्तीभ्याम् अनुगमिष्यन्तीभ्यः
षष्ठीअनुगमिष्यन्त्याः अनुगमिष्यन्त्योः अनुगमिष्यन्तीनाम्
सप्तमीअनुगमिष्यन्त्याम् अनुगमिष्यन्त्योः अनुगमिष्यन्तीषु

समास अनुगमिष्यन्ति अनुगमिष्यन्ती

अव्यय ॰अनुगमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria