Declension table of ?anugamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanugamiṣyamāṇā anugamiṣyamāṇe anugamiṣyamāṇāḥ
Vocativeanugamiṣyamāṇe anugamiṣyamāṇe anugamiṣyamāṇāḥ
Accusativeanugamiṣyamāṇām anugamiṣyamāṇe anugamiṣyamāṇāḥ
Instrumentalanugamiṣyamāṇayā anugamiṣyamāṇābhyām anugamiṣyamāṇābhiḥ
Dativeanugamiṣyamāṇāyai anugamiṣyamāṇābhyām anugamiṣyamāṇābhyaḥ
Ablativeanugamiṣyamāṇāyāḥ anugamiṣyamāṇābhyām anugamiṣyamāṇābhyaḥ
Genitiveanugamiṣyamāṇāyāḥ anugamiṣyamāṇayoḥ anugamiṣyamāṇānām
Locativeanugamiṣyamāṇāyām anugamiṣyamāṇayoḥ anugamiṣyamāṇāsu

Adverb -anugamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria