Declension table of ?anugamiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanugamiṣyamāṇam anugamiṣyamāṇe anugamiṣyamāṇāni
Vocativeanugamiṣyamāṇa anugamiṣyamāṇe anugamiṣyamāṇāni
Accusativeanugamiṣyamāṇam anugamiṣyamāṇe anugamiṣyamāṇāni
Instrumentalanugamiṣyamāṇena anugamiṣyamāṇābhyām anugamiṣyamāṇaiḥ
Dativeanugamiṣyamāṇāya anugamiṣyamāṇābhyām anugamiṣyamāṇebhyaḥ
Ablativeanugamiṣyamāṇāt anugamiṣyamāṇābhyām anugamiṣyamāṇebhyaḥ
Genitiveanugamiṣyamāṇasya anugamiṣyamāṇayoḥ anugamiṣyamāṇānām
Locativeanugamiṣyamāṇe anugamiṣyamāṇayoḥ anugamiṣyamāṇeṣu

Compound anugamiṣyamāṇa -

Adverb -anugamiṣyamāṇam -anugamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria