Declension table of ?anugamiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanugamiṣyamāṇaḥ anugamiṣyamāṇau anugamiṣyamāṇāḥ
Vocativeanugamiṣyamāṇa anugamiṣyamāṇau anugamiṣyamāṇāḥ
Accusativeanugamiṣyamāṇam anugamiṣyamāṇau anugamiṣyamāṇān
Instrumentalanugamiṣyamāṇena anugamiṣyamāṇābhyām anugamiṣyamāṇaiḥ anugamiṣyamāṇebhiḥ
Dativeanugamiṣyamāṇāya anugamiṣyamāṇābhyām anugamiṣyamāṇebhyaḥ
Ablativeanugamiṣyamāṇāt anugamiṣyamāṇābhyām anugamiṣyamāṇebhyaḥ
Genitiveanugamiṣyamāṇasya anugamiṣyamāṇayoḥ anugamiṣyamāṇānām
Locativeanugamiṣyamāṇe anugamiṣyamāṇayoḥ anugamiṣyamāṇeṣu

Compound anugamiṣyamāṇa -

Adverb -anugamiṣyamāṇam -anugamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria