Declension table of ?anugamantī

Deva

FeminineSingularDualPlural
Nominativeanugamantī anugamantyau anugamantyaḥ
Vocativeanugamanti anugamantyau anugamantyaḥ
Accusativeanugamantīm anugamantyau anugamantīḥ
Instrumentalanugamantyā anugamantībhyām anugamantībhiḥ
Dativeanugamantyai anugamantībhyām anugamantībhyaḥ
Ablativeanugamantyāḥ anugamantībhyām anugamantībhyaḥ
Genitiveanugamantyāḥ anugamantyoḥ anugamantīnām
Locativeanugamantyām anugamantyoḥ anugamantīṣu

Compound anugamanti - anugamantī -

Adverb -anugamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria