Declension table of ?anugamanīya

Deva

NeuterSingularDualPlural
Nominativeanugamanīyam anugamanīye anugamanīyāni
Vocativeanugamanīya anugamanīye anugamanīyāni
Accusativeanugamanīyam anugamanīye anugamanīyāni
Instrumentalanugamanīyena anugamanīyābhyām anugamanīyaiḥ
Dativeanugamanīyāya anugamanīyābhyām anugamanīyebhyaḥ
Ablativeanugamanīyāt anugamanīyābhyām anugamanīyebhyaḥ
Genitiveanugamanīyasya anugamanīyayoḥ anugamanīyānām
Locativeanugamanīye anugamanīyayoḥ anugamanīyeṣu

Compound anugamanīya -

Adverb -anugamanīyam -anugamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria