Declension table of ?anugamanīya

Deva

MasculineSingularDualPlural
Nominativeanugamanīyaḥ anugamanīyau anugamanīyāḥ
Vocativeanugamanīya anugamanīyau anugamanīyāḥ
Accusativeanugamanīyam anugamanīyau anugamanīyān
Instrumentalanugamanīyena anugamanīyābhyām anugamanīyaiḥ anugamanīyebhiḥ
Dativeanugamanīyāya anugamanīyābhyām anugamanīyebhyaḥ
Ablativeanugamanīyāt anugamanīyābhyām anugamanīyebhyaḥ
Genitiveanugamanīyasya anugamanīyayoḥ anugamanīyānām
Locativeanugamanīye anugamanīyayoḥ anugamanīyeṣu

Compound anugamanīya -

Adverb -anugamanīyam -anugamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria