सुबन्तावली ?अनुगममान

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनुगममानम् अनुगममाने अनुगममानानि
सम्बोधनम्अनुगममान अनुगममाने अनुगममानानि
द्वितीयाअनुगममानम् अनुगममाने अनुगममानानि
तृतीयाअनुगममानेन अनुगममानाभ्याम् अनुगममानैः
चतुर्थीअनुगममानाय अनुगममानाभ्याम् अनुगममानेभ्यः
पञ्चमीअनुगममानात् अनुगममानाभ्याम् अनुगममानेभ्यः
षष्ठीअनुगममानस्य अनुगममानयोः अनुगममानानाम्
सप्तमीअनुगममाने अनुगममानयोः अनुगममानेषु

समास अनुगममान

अव्यय ॰अनुगममानम् ॰अनुगममानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria