Declension table of ?anugṛhītā

Deva

FeminineSingularDualPlural
Nominativeanugṛhītā anugṛhīte anugṛhītāḥ
Vocativeanugṛhīte anugṛhīte anugṛhītāḥ
Accusativeanugṛhītām anugṛhīte anugṛhītāḥ
Instrumentalanugṛhītayā anugṛhītābhyām anugṛhītābhiḥ
Dativeanugṛhītāyai anugṛhītābhyām anugṛhītābhyaḥ
Ablativeanugṛhītāyāḥ anugṛhītābhyām anugṛhītābhyaḥ
Genitiveanugṛhītāyāḥ anugṛhītayoḥ anugṛhītānām
Locativeanugṛhītāyām anugṛhītayoḥ anugṛhītāsu

Adverb -anugṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria