Declension table of ?anudhyāyinī

Deva

FeminineSingularDualPlural
Nominativeanudhyāyinī anudhyāyinyau anudhyāyinyaḥ
Vocativeanudhyāyini anudhyāyinyau anudhyāyinyaḥ
Accusativeanudhyāyinīm anudhyāyinyau anudhyāyinīḥ
Instrumentalanudhyāyinyā anudhyāyinībhyām anudhyāyinībhiḥ
Dativeanudhyāyinyai anudhyāyinībhyām anudhyāyinībhyaḥ
Ablativeanudhyāyinyāḥ anudhyāyinībhyām anudhyāyinībhyaḥ
Genitiveanudhyāyinyāḥ anudhyāyinyoḥ anudhyāyinīnām
Locativeanudhyāyinyām anudhyāyinyoḥ anudhyāyinīṣu

Compound anudhyāyini - anudhyāyinī -

Adverb -anudhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria