Declension table of ?anudeya

Deva

NeuterSingularDualPlural
Nominativeanudeyam anudeye anudeyāni
Vocativeanudeya anudeye anudeyāni
Accusativeanudeyam anudeye anudeyāni
Instrumentalanudeyena anudeyābhyām anudeyaiḥ
Dativeanudeyāya anudeyābhyām anudeyebhyaḥ
Ablativeanudeyāt anudeyābhyām anudeyebhyaḥ
Genitiveanudeyasya anudeyayoḥ anudeyānām
Locativeanudeye anudeyayoḥ anudeyeṣu

Compound anudeya -

Adverb -anudeyam -anudeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria