Declension table of ?anudāttā

Deva

FeminineSingularDualPlural
Nominativeanudāttā anudātte anudāttāḥ
Vocativeanudātte anudātte anudāttāḥ
Accusativeanudāttām anudātte anudāttāḥ
Instrumentalanudāttayā anudāttābhyām anudāttābhiḥ
Dativeanudāttāyai anudāttābhyām anudāttābhyaḥ
Ablativeanudāttāyāḥ anudāttābhyām anudāttābhyaḥ
Genitiveanudāttāyāḥ anudāttayoḥ anudāttānām
Locativeanudāttāyām anudāttayoḥ anudāttāsu

Adverb -anudāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria