सुबन्तावली ?अनुच्छित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअनुच्छित्तिः अनुच्छित्ती अनुच्छित्तयः
सम्बोधनम्अनुच्छित्ते अनुच्छित्ती अनुच्छित्तयः
द्वितीयाअनुच्छित्तिम् अनुच्छित्ती अनुच्छित्तीः
तृतीयाअनुच्छित्त्या अनुच्छित्तिभ्याम् अनुच्छित्तिभिः
चतुर्थीअनुच्छित्त्यै अनुच्छित्तये अनुच्छित्तिभ्याम् अनुच्छित्तिभ्यः
पञ्चमीअनुच्छित्त्याः अनुच्छित्तेः अनुच्छित्तिभ्याम् अनुच्छित्तिभ्यः
षष्ठीअनुच्छित्त्याः अनुच्छित्तेः अनुच्छित्त्योः अनुच्छित्तीनाम्
सप्तमीअनुच्छित्त्याम् अनुच्छित्तौ अनुच्छित्त्योः अनुच्छित्तिषु

समास अनुच्छित्ति

अव्यय ॰अनुच्छित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria