सुबन्तावली ?अनुब्रविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअनुब्रविष्यन्ती अनुब्रविष्यन्त्यौ अनुब्रविष्यन्त्यः
सम्बोधनम्अनुब्रविष्यन्ति अनुब्रविष्यन्त्यौ अनुब्रविष्यन्त्यः
द्वितीयाअनुब्रविष्यन्तीम् अनुब्रविष्यन्त्यौ अनुब्रविष्यन्तीः
तृतीयाअनुब्रविष्यन्त्या अनुब्रविष्यन्तीभ्याम् अनुब्रविष्यन्तीभिः
चतुर्थीअनुब्रविष्यन्त्यै अनुब्रविष्यन्तीभ्याम् अनुब्रविष्यन्तीभ्यः
पञ्चमीअनुब्रविष्यन्त्याः अनुब्रविष्यन्तीभ्याम् अनुब्रविष्यन्तीभ्यः
षष्ठीअनुब्रविष्यन्त्याः अनुब्रविष्यन्त्योः अनुब्रविष्यन्तीनाम्
सप्तमीअनुब्रविष्यन्त्याम् अनुब्रविष्यन्त्योः अनुब्रविष्यन्तीषु

समास अनुब्रविष्यन्ति अनुब्रविष्यन्ती

अव्यय ॰अनुब्रविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria