सुबन्तावली ?अनुब्राह्मणिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः
सम्बोधनम्अनुब्राह्मणिन् अनुब्राह्मणिनौ अनुब्राह्मणिनः
द्वितीयाअनुब्राह्मणिनम् अनुब्राह्मणिनौ अनुब्राह्मणिनः
तृतीयाअनुब्राह्मणिना अनुब्राह्मणिभ्याम् अनुब्राह्मणिभिः
चतुर्थीअनुब्राह्मणिने अनुब्राह्मणिभ्याम् अनुब्राह्मणिभ्यः
पञ्चमीअनुब्राह्मणिनः अनुब्राह्मणिभ्याम् अनुब्राह्मणिभ्यः
षष्ठीअनुब्राह्मणिनः अनुब्राह्मणिनोः अनुब्राह्मणिनाम्
सप्तमीअनुब्राह्मणिनि अनुब्राह्मणिनोः अनुब्राह्मणिषु

समास अनुब्राह्मणि

अव्यय ॰अनुब्राह्मणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria