Declension table of ?anubhūyamānā

Deva

FeminineSingularDualPlural
Nominativeanubhūyamānā anubhūyamāne anubhūyamānāḥ
Vocativeanubhūyamāne anubhūyamāne anubhūyamānāḥ
Accusativeanubhūyamānām anubhūyamāne anubhūyamānāḥ
Instrumentalanubhūyamānayā anubhūyamānābhyām anubhūyamānābhiḥ
Dativeanubhūyamānāyai anubhūyamānābhyām anubhūyamānābhyaḥ
Ablativeanubhūyamānāyāḥ anubhūyamānābhyām anubhūyamānābhyaḥ
Genitiveanubhūyamānāyāḥ anubhūyamānayoḥ anubhūyamānānām
Locativeanubhūyamānāyām anubhūyamānayoḥ anubhūyamānāsu

Adverb -anubhūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria