Declension table of ?anubhayātmanā

Deva

FeminineSingularDualPlural
Nominativeanubhayātmanā anubhayātmane anubhayātmanāḥ
Vocativeanubhayātmane anubhayātmane anubhayātmanāḥ
Accusativeanubhayātmanām anubhayātmane anubhayātmanāḥ
Instrumentalanubhayātmanayā anubhayātmanābhyām anubhayātmanābhiḥ
Dativeanubhayātmanāyai anubhayātmanābhyām anubhayātmanābhyaḥ
Ablativeanubhayātmanāyāḥ anubhayātmanābhyām anubhayātmanābhyaḥ
Genitiveanubhayātmanāyāḥ anubhayātmanayoḥ anubhayātmanānām
Locativeanubhayātmanāyām anubhayātmanayoḥ anubhayātmanāsu

Adverb -anubhayātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria