Declension table of ?anuṣañjitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuṣañjitavat | anuṣañjitavantī anuṣañjitavatī | anuṣañjitavanti |
Vocative | anuṣañjitavat | anuṣañjitavantī anuṣañjitavatī | anuṣañjitavanti |
Accusative | anuṣañjitavat | anuṣañjitavantī anuṣañjitavatī | anuṣañjitavanti |
Instrumental | anuṣañjitavatā | anuṣañjitavadbhyām | anuṣañjitavadbhiḥ |
Dative | anuṣañjitavate | anuṣañjitavadbhyām | anuṣañjitavadbhyaḥ |
Ablative | anuṣañjitavataḥ | anuṣañjitavadbhyām | anuṣañjitavadbhyaḥ |
Genitive | anuṣañjitavataḥ | anuṣañjitavatoḥ | anuṣañjitavatām |
Locative | anuṣañjitavati | anuṣañjitavatoḥ | anuṣañjitavatsu |