Declension table of ?anuṣañjitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuṣañjitavān | anuṣañjitavantau | anuṣañjitavantaḥ |
Vocative | anuṣañjitavan | anuṣañjitavantau | anuṣañjitavantaḥ |
Accusative | anuṣañjitavantam | anuṣañjitavantau | anuṣañjitavataḥ |
Instrumental | anuṣañjitavatā | anuṣañjitavadbhyām | anuṣañjitavadbhiḥ |
Dative | anuṣañjitavate | anuṣañjitavadbhyām | anuṣañjitavadbhyaḥ |
Ablative | anuṣañjitavataḥ | anuṣañjitavadbhyām | anuṣañjitavadbhyaḥ |
Genitive | anuṣañjitavataḥ | anuṣañjitavatoḥ | anuṣañjitavatām |
Locative | anuṣañjitavati | anuṣañjitavatoḥ | anuṣañjitavatsu |