Declension table of ?anuṣañjitā

Deva

FeminineSingularDualPlural
Nominativeanuṣañjitā anuṣañjite anuṣañjitāḥ
Vocativeanuṣañjite anuṣañjite anuṣañjitāḥ
Accusativeanuṣañjitām anuṣañjite anuṣañjitāḥ
Instrumentalanuṣañjitayā anuṣañjitābhyām anuṣañjitābhiḥ
Dativeanuṣañjitāyai anuṣañjitābhyām anuṣañjitābhyaḥ
Ablativeanuṣañjitāyāḥ anuṣañjitābhyām anuṣañjitābhyaḥ
Genitiveanuṣañjitāyāḥ anuṣañjitayoḥ anuṣañjitānām
Locativeanuṣañjitāyām anuṣañjitayoḥ anuṣañjitāsu

Adverb -anuṣañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria