Declension table of ?anuṣañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuṣañjiṣyamāṇā anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāḥ
Vocativeanuṣañjiṣyamāṇe anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāḥ
Accusativeanuṣañjiṣyamāṇām anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāḥ
Instrumentalanuṣañjiṣyamāṇayā anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇābhiḥ
Dativeanuṣañjiṣyamāṇāyai anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇābhyaḥ
Ablativeanuṣañjiṣyamāṇāyāḥ anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇābhyaḥ
Genitiveanuṣañjiṣyamāṇāyāḥ anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇānām
Locativeanuṣañjiṣyamāṇāyām anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇāsu

Adverb -anuṣañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria