Declension table of ?anuṣañjiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuṣañjiṣyamāṇam | anuṣañjiṣyamāṇe | anuṣañjiṣyamāṇāni |
Vocative | anuṣañjiṣyamāṇa | anuṣañjiṣyamāṇe | anuṣañjiṣyamāṇāni |
Accusative | anuṣañjiṣyamāṇam | anuṣañjiṣyamāṇe | anuṣañjiṣyamāṇāni |
Instrumental | anuṣañjiṣyamāṇena | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇaiḥ |
Dative | anuṣañjiṣyamāṇāya | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇebhyaḥ |
Ablative | anuṣañjiṣyamāṇāt | anuṣañjiṣyamāṇābhyām | anuṣañjiṣyamāṇebhyaḥ |
Genitive | anuṣañjiṣyamāṇasya | anuṣañjiṣyamāṇayoḥ | anuṣañjiṣyamāṇānām |
Locative | anuṣañjiṣyamāṇe | anuṣañjiṣyamāṇayoḥ | anuṣañjiṣyamāṇeṣu |