Declension table of ?anuṣañjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuṣañjiṣyamāṇam anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāni
Vocativeanuṣañjiṣyamāṇa anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāni
Accusativeanuṣañjiṣyamāṇam anuṣañjiṣyamāṇe anuṣañjiṣyamāṇāni
Instrumentalanuṣañjiṣyamāṇena anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇaiḥ
Dativeanuṣañjiṣyamāṇāya anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇebhyaḥ
Ablativeanuṣañjiṣyamāṇāt anuṣañjiṣyamāṇābhyām anuṣañjiṣyamāṇebhyaḥ
Genitiveanuṣañjiṣyamāṇasya anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇānām
Locativeanuṣañjiṣyamāṇe anuṣañjiṣyamāṇayoḥ anuṣañjiṣyamāṇeṣu

Compound anuṣañjiṣyamāṇa -

Adverb -anuṣañjiṣyamāṇam -anuṣañjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria